Original

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।अमरा निर्जराश्चैव कथं स्याम निरामयाः ॥ १५ ॥

Segmented

ततस् तेषाम् नर-श्रेष्ठ बुद्धिः आसीन् महात्मनाम् अमरा निर्जराः च एव कथम् स्याम निरामयाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अमरा अमर pos=a,g=m,c=1,n=p
निर्जराः निर्जर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
कथम् कथम् pos=i
स्याम अस् pos=v,p=1,n=p,l=vidhilin
निरामयाः निरामय pos=a,g=m,c=1,n=p