Original

श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् ।अस्मिन्देशे हि यद्वृत्तं शृणु तत्त्वेन राघव ॥ १३ ॥

Segmented

श्रूयताम् राम शक्रस्य कथाम् कथयतः शुभाम् अस्मिन् देशे हि यद् वृत्तम् शृणु तत्त्वेन राघव

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
कथयतः कथय् pos=va,g=m,c=6,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
हि हि pos=i
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s