Original

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः ।आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १२ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा रामस्य मुनि-पुंगवः आख्यातुम् तत् समारेभे विशालस्य पुरातनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
आख्यातुम् आख्या pos=vi
तत् तद् pos=n,g=n,c=2,n=s
समारेभे समारभ् pos=v,p=3,n=s,l=lit
विशालस्य विशाल pos=n,g=m,c=6,n=s
पुरातनम् पुरातन pos=n,g=n,c=2,n=s