Original

कतरो राजवंशोऽयं विशालायां महामुने ।श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ ११ ॥

Segmented

कतरो राज-वंशः ऽयम् विशालायाम् महा-मुने श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
कतरो कतर pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विशालायाम् विशाला pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s