Original

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ १० ॥

Segmented

अथ रामो महा-प्राज्ञः विश्वामित्रम् महा-मुनिम् पप्रच्छ प्राञ्जलिः भूत्वा विशालाम् उत्तमाम् पुरीम्

Analysis

Word Lemma Parse
अथ अथ pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
विशालाम् विशाला pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s