Original

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥

Segmented

विश्वामित्र-वचः श्रुत्वा राघवः सहलक्ष्मणः विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan