Original

राजर्षिणा गुणवता महर्षिसमतेजसा ।मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १० ॥

Segmented

राजर्षिणा गुणवता महा-ऋषि-सम-तेजसा मद्-तुल्य-तपस् च एव क्षत्र-धर्म-स्थितेन च

Analysis

Word Lemma Parse
राजर्षिणा राजर्षि pos=n,g=m,c=3,n=s
गुणवता गुणवत् pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सम सम pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
तपस् तपस् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
pos=i