Original

विमानैर्नगराकारैर्हयैर्गजवरैस्तथा ।पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः ॥ ९ ॥

Segmented

विमानैः नगर-आकारैः हयैः गज-वरैः तथा पारिप्लव-गताः च अपि देवतास् तत्र विष्ठिताः

Analysis

Word Lemma Parse
विमानैः विमान pos=n,g=m,c=3,n=p
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
तथा तथा pos=i
पारिप्लव पारिप्लव pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
देवतास् देवता pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
विष्ठिताः विष्ठा pos=va,g=m,c=1,n=p,f=part