Original

ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा ।व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा ॥ ८ ॥

Segmented

ततो देवर्षि-गन्धर्वाः यक्षाः सिद्ध-गणाः तथा व्यलोकयन्त ते तत्र गगनाद् गाम् गताम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवर्षि देवर्षि pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
व्यलोकयन्त विलोकय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गगनाद् गगन pos=n,g=n,c=5,n=s
गाम् गो pos=n,g=,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i