Original

गगनाच्छंकरशिरस्ततो धरणिमागता ।व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ ७ ॥

Segmented

गगनाच् शङ्कर-शिरः ततो धरणिम् आगता व्यसर्पत जलम् तत्र तीव्र-शब्द-पुरस्कृतम्

Analysis

Word Lemma Parse
गगनाच् गगन pos=n,g=n,c=5,n=s
शङ्कर शंकर pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
धरणिम् धरणी pos=n,g=f,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
व्यसर्पत विसृप् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तीव्र तीव्र pos=a,comp=y
शब्द शब्द pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=n,c=1,n=s,f=part