Original

अनेन तोषितश्चासीदत्यर्थं रघुनन्दन ।विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ ६ ॥

Segmented

अनेन तोषितः च आसीत् अत्यर्थम् रघुनन्दन विससर्ज ततो गङ्गाम् हरो बिन्दुसरः प्रति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अत्यर्थम् अत्यर्थम् pos=i
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
हरो हर pos=n,g=m,c=1,n=s
बिन्दुसरः बिन्दुसरस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i