Original

नैव सा निर्गमं लेभे जटामण्डलमोहिता ।तत्रैवाबभ्रमद्देवी संवत्सरगणान्बहून् ॥ ५ ॥

Segmented

न एव सा निर्गमम् जटा-मण्डली-मोहिता देवी संवत्सर-गणान् बहून्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
निर्गमम् निर्गम pos=n,g=m,c=2,n=s
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
संवत्सर संवत्सर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p