Original

यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ २४ ॥

Segmented

यतो भगीरथो राजा ततो गङ्गा यशस्विनी जगाम सरिताम् श्रेष्ठा सर्व-पाप-विनाशिन्

Analysis

Word Lemma Parse
यतो यतस् pos=i
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=1,n=s