Original

सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ।गङ्गामन्वगमन्प्रीताः सर्वे जलचराश्च ये ॥ २३ ॥

Segmented

सर्वाः च अप्सरसः राम भगीरथ-रथ-अनुगाः गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराः च ये

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
भगीरथ भगीरथ pos=n,comp=y
रथ रथ pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अन्वगमन् अनुगम् pos=v,p=3,n=p,l=lun
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
जलचराः जलचर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p