Original

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ॥ २२ ॥

Segmented

देवाः स ऋषि-गणाः सर्वे दैत्य-दानव-राक्षसाः गन्धर्व-यक्ष-प्रवराः स किन्नर-महोरगाः

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
प्रवराः प्रवर pos=a,g=m,c=1,n=p
pos=i
किन्नर किंनर pos=n,comp=y
महोरगाः महोरग pos=n,g=m,c=1,n=p