Original

भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ २१ ॥

Segmented

भगीरथो ऽपि राजर्षिः दिव्यम् स्यन्दनम् आस्थितः प्रायाद् अग्रे महा-तेजाः तम् गङ्गा पृष्ठतो ऽन्वगात्

Analysis

Word Lemma Parse
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अग्रे अग्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun