Original

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ २० ॥

Segmented

मुमुदे मुदितो लोकस् तेन तोयेन भास्वता कृत-अभिषेकः गङ्गायाम् बभूव विगत-क्लमः

Analysis

Word Lemma Parse
मुमुदे मुद् pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
लोकस् लोक pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तोयेन तोय pos=n,g=n,c=3,n=s
भास्वता भास्वत् pos=a,g=n,c=3,n=s
कृत कृ pos=va,comp=y,f=part
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s