Original

शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ १८ ॥

Segmented

शापात् प्रपतिता ये च गगनाद् वसुधा-तलम् कृत्वा तत्र अभिषेकम् ते बभूवुः गत-कल्मषाः

Analysis

Word Lemma Parse
शापात् शाप pos=n,g=m,c=5,n=s
प्रपतिता प्रपत् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
गगनाद् गगन pos=n,g=n,c=5,n=s
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
गत गम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p