Original

तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ।भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ १७ ॥

Segmented

तत्र ऋषि-गण-गन्धर्वाः वसुधा-तल-वासिनः भव-अङ्ग-पतितम् तोयम् पवित्रम् इति पस्पृशुः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
वसुधा वसुधा pos=n,comp=y
तल तल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
भव भव pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
पतितम् पत् pos=va,g=n,c=2,n=s,f=part
तोयम् तोय pos=n,g=n,c=2,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
इति इति pos=i
पस्पृशुः स्पृश् pos=v,p=3,n=p,l=lit