Original

तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ १६ ॥

Segmented

तच् शङ्कर-शिरः-भ्रष्टम् भ्रष्टम् भूमि-तले पुनः व्यरोचत तदा तोयम् निर्मलम् गत-कल्मषम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=1,n=s
शङ्कर शंकर pos=n,comp=y
शिरः शिरस् pos=n,comp=y
भ्रष्टम् भ्रंश् pos=va,g=n,c=1,n=s,f=part
भ्रष्टम् भ्रंश् pos=va,g=n,c=1,n=s,f=part
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तोयम् तोय pos=n,g=n,c=1,n=s
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
कल्मषम् कल्मष pos=n,g=n,c=1,n=s