Original

सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः ॥ १५ ॥

Segmented

सलिलेन एव सलिलम् क्वचिद् अभ्याहतम् पुनः मुहुः ऊर्ध्व-पथम् गत्वा पपात वसुधाम् पुनः

Analysis

Word Lemma Parse
सलिलेन सलिल pos=n,g=n,c=3,n=s
एव एव pos=i
सलिलम् सलिल pos=n,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
अभ्याहतम् अभ्याहन् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
मुहुः मुहुर् pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पपात पत् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i