Original

क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।विनतं क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ १४ ॥

Segmented

क्वचिद् द्रुततरम् याति कुटिलम् क्वचिद् आयतम् विनतम् क्वचिद् उद्धूतम् क्वचिद् याति शनैः शनैः

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
द्रुततरम् द्रुततर pos=a,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
कुटिलम् कुटिल pos=a,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
आयतम् आयत pos=a,g=n,c=1,n=s
विनतम् विनम् pos=va,g=n,c=1,n=s,f=part
क्वचिद् क्वचिद् pos=i
उद्धूतम् उद्धू pos=va,g=n,c=1,n=s,f=part
क्वचिद् क्वचिद् pos=i
याति या pos=v,p=3,n=s,l=lat
शनैः शनैस् pos=i
शनैः शनैस् pos=i