Original

पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः ॥ १३ ॥

Segmented

पाण्डुरैः सलिल-उत्पीडैः कीर्यमाणैः सहस्रधा शारद-अभ्रैः इव आकीर्णम् गगनम् हंस-सम्प्लवैः

Analysis

Word Lemma Parse
पाण्डुरैः पाण्डुर pos=a,g=n,c=3,n=p
सलिल सलिल pos=n,comp=y
उत्पीडैः उत्पीड pos=n,g=n,c=3,n=p
कीर्यमाणैः कृ pos=va,g=n,c=3,n=p,f=part
सहस्रधा सहस्रधा pos=i
शारद शारद pos=a,comp=y
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
इव इव pos=i
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
गगनम् गगन pos=n,g=n,c=1,n=s
हंस हंस pos=n,comp=y
सम्प्लवैः सम्प्लव pos=n,g=m,c=3,n=p