Original

शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ।विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा ॥ १२ ॥

Segmented

शिंशुमार-उरग-गणैः मीनैः अपि च चञ्चलैः विद्युद्भिः इव विक्षिप्तैः आकाशम् अभवत् तदा

Analysis

Word Lemma Parse
शिंशुमार शिंशुमार pos=n,comp=y
उरग उरग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
मीनैः मीन pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
चञ्चलैः चञ्चल pos=a,g=m,c=3,n=p
विद्युद्भिः विद्युत् pos=n,g=,c=3,n=p
इव इव pos=i
विक्षिप्तैः विक्षिप् pos=va,g=m,c=3,n=p,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i