Original

संपतद्भिः सुरगणैस्तेषां चाभरणौजसा ।शतादित्यमिवाभाति गगनं गततोयदम् ॥ ११ ॥

Segmented

संपतद्भिः सुर-गणैः तेषाम् च आभरण-ओजसा शत-आदित्यम् इव आभाति गगनम् गत-तोयदम्

Analysis

Word Lemma Parse
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
आभरण आभरण pos=n,comp=y
ओजसा ओजस् pos=n,g=n,c=3,n=s
शत शत pos=n,comp=y
आदित्यम् आदित्य pos=n,g=n,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
गगनम् गगन pos=n,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
तोयदम् तोयद pos=n,g=n,c=1,n=s