Original

देवदेवे गते तस्मिन्सोऽङ्गुष्ठाग्रनिपीडिताम् ।कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ १ ॥

Segmented

देवदेवे गते तस्मिन् सो अङ्गुष्ठ-अग्र-निपीडिताम् कृत्वा वसुमतीम् राम संवत्सरम् उपासत

Analysis

Word Lemma Parse
देवदेवे देवदेव pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
निपीडिताम् निपीडय् pos=va,g=f,c=2,n=s,f=part
कृत्वा कृ pos=vi
वसुमतीम् वसुमती pos=n,g=f,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
उपासत उपास् pos=v,p=3,n=p,l=lan