Original

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ ११ ॥

Segmented

भगीरथस् तु राजर्षिः धार्मिको रघुनन्दन अनपत्यो महा-तेजाः प्रजा-कामः स च अप्रजः

Analysis

Word Lemma Parse
भगीरथस् भगीरथ pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
अनपत्यो अनपत्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अप्रजः अप्रज pos=a,g=m,c=1,n=s