Original

दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥

Segmented

दैत्य-दानव-रक्षोभिः पिशाच-पतग-उरगैः पूज्यमानम् महा-तेजाः दिशागजम् अपश्यत

Analysis

Word Lemma Parse
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
पिशाच पिशाच pos=n,comp=y
पतग पतग pos=n,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
पूज्यमानम् पूजय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दिशागजम् दिशागज pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan