Original

तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥ २० ॥

Segmented

तया क्लिन्नम् इदम् भस्म गङ्गया लोक-कान्तया षष्टिम् पुत्र-सहस्राणि स्वर्ग-लोकम् नयिष्यति

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भस्म भस्मन् pos=n,g=n,c=1,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
लोक लोक pos=n,comp=y
कान्तया कान्त pos=a,g=f,c=3,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
नयिष्यति नी pos=v,p=3,n=s,l=lrt