Original

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा जगाम लघु-विक्रमः भस्म-राशीकृताः यत्र पितरस् तस्य सागराः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
भस्म भस्मन् pos=n,comp=y
राशीकृताः राशीकृत pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
पितरस् पितृ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सागराः सागर pos=n,g=m,c=1,n=p