Original

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥ ९ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा पुत्राणाम् राज-सत्तमः स मन्युः अब्रवीद् वाक्यम् सगरो रघुनन्दन

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सगरो सगर pos=n,g=m,c=1,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s