Original

न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ।किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥ ८ ॥

Segmented

न च पश्यामहे ऽश्वम् तम् अश्व-हर्तारम् एव च किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम्

Analysis

Word Lemma Parse
pos=i
pos=i
पश्यामहे पश् pos=v,p=1,n=p,l=lat
ऽश्वम् अश्व pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
किम् pos=n,g=n,c=2,n=s
करिष्याम कृ pos=v,p=1,n=p,l=lrn
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
विचार्यताम् विचारय् pos=v,p=3,n=s,l=lot