Original

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ।देवदानवरक्षांसि पिशाचोरगकिंनराः ॥ ७ ॥

Segmented

परिक्रान्ता मही सर्वा सत्त्ववन्तः च सूदिताः देव-दानव-रक्षांसि पिशाच-उरग-किन्नराः

Analysis

Word Lemma Parse
परिक्रान्ता परिक्रम् pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सत्त्ववन्तः सत्त्ववत् pos=a,g=m,c=1,n=p
pos=i
सूदिताः सूदय् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p