Original

ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् ।सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् ॥ ६ ॥

Segmented

ततो भित्त्वा महीम् सर्वाम् कृत्वा चापि प्रदक्षिणम् सहिताः सगराः सर्वे पितरम् वाक्यम् अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भित्त्वा भिद् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
चापि चापिन् pos=a,g=n,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सगराः सगर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan