Original

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमः ।देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ ४ ॥

Segmented

पितामह-वचः श्रुत्वा त्रयस्त्रिंशद् अरिंदम देवाः परम-संहृष्टाः पुनः जग्मुः यथागतम्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्रयस्त्रिंशद् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
देवाः देव pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s