Original

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ।सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ॥ ३ ॥

Segmented

पृथिव्याः च अपि निर्भेदो दृष्ट एव सनातनः सगरस्य च पुत्राणाम् विनाशो अदीर्घ-जीविन्

Analysis

Word Lemma Parse
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
निर्भेदो निर्भेद pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
विनाशो विनाश pos=n,g=m,c=1,n=s
अदीर्घ अदीर्घ pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=6,n=p