Original

श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ।रोषेण महताविष्टो हुंकारमकरोत्तदा ॥ २७ ॥

Segmented

श्रुत्वा तद् वचनम् तेषाम् कपिलो रघुनन्दन रोषेण महता आविष्टः हुंकारम् अकरोत् तदा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कपिलो कपिल pos=n,g=m,c=1,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
रोषेण रोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
हुंकारम् हुंकार pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i