Original

अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।दुर्मेधस्त्वं हि संप्राप्तान्विद्धि नः सगरात्मजान् ॥ २६ ॥

Segmented

अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि दुर्मेधस् त्वम् हि सम्प्राप्तान् विद्धि नः सगर-आत्मजान्

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
तुरगम् तुरग pos=n,g=m,c=2,n=s
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दुर्मेधस् दुर्मेध pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सगर सगर pos=n,comp=y
आत्मजान् आत्मज pos=n,g=m,c=2,n=p