Original

ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २५ ॥

Segmented

ते तम् यज्ञहनम् ज्ञात्वा क्रोध-पर्याकुल-ईक्षणाः अभ्यधावन्त संक्रुद्धास् तिष्ठ तिष्ठ इति च अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
यज्ञहनम् यज्ञहन pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संक्रुद्धास् संक्रुध् pos=va,g=m,c=1,n=p,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan