Original

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २४ ॥

Segmented

ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् हयम् च तस्य देवस्य चरन्तम् अविदूरतः

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कपिलम् कपिल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अविदूरतः अविदूर pos=n,g=n,c=5,n=s