Original

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ।भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥ २१ ॥

Segmented

उत्तरस्याम् रघु-श्रेष्ठ ददृशुः हिम-पाण्डुरम् भद्रम् भद्रेण वपुषा धारयन्तम् महीम् इमाम्

Analysis

Word Lemma Parse
उत्तरस्याम् उत्तर pos=a,g=f,c=7,n=s
रघु रघु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
हिम हिम pos=a,comp=y
पाण्डुरम् पाण्डुर pos=a,g=m,c=2,n=s
भद्रम् भद्र pos=n,g=m,c=2,n=s
भद्रेण भद्र pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
धारयन्तम् धारय् pos=va,g=m,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s