Original

तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥ २० ॥

Segmented

तम् ते प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् खनन्तः समुपक्रान्ता दिशम् सोमवतीम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
पृष्ट्वा प्रच्छ् pos=vi
pos=i
अपि अपि pos=i
निरामयम् निरामय pos=a,g=m,c=2,n=s
खनन्तः खन् pos=va,g=m,c=1,n=p,f=part
समुपक्रान्ता समुपक्रम् pos=va,g=m,c=1,n=p,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
सोमवतीम् सोमवत् pos=a,g=f,c=2,n=s
तदा तदा pos=i