Original

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥

Segmented

यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः कापिलम् रूपम् आस्थाय धारयत्य् अनिशम् धराम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
कापिलम् कापिल pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
धारयत्य् धारय् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
धराम् धरा pos=n,g=f,c=2,n=s