Original

महापद्मं महात्मानं सुमहापर्वतोपमम् ।शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ १७ ॥

Segmented

महापद्मम् महात्मानम् सु महा-पर्वत-उपमम् शिरसा धारयन्तम् ते विस्मयम् जग्मुः उत्तमम्

Analysis

Word Lemma Parse
महापद्मम् महापद्म pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयन्तम् धारय् pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=m,c=2,n=s