Original

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ।दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ १६ ॥

Segmented

ततः पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः दक्षिणस्याम् अपि दिशि ददृशुस् ते महागजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
दक्षिणस्याम् दक्षिण pos=a,g=f,c=7,n=s
अपि अपि pos=i
दिशि दिश् pos=n,g=f,c=7,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महागजम् महागज pos=n,g=m,c=2,n=s