Original

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ।मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ १५ ॥

Segmented

तम् ते प्रदक्षिणम् कृत्वा दिशापालम् महागजम् मानयन्तो हि ते राम जग्मुः भित्त्वा रसा-तलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
दिशापालम् दिशापाल pos=n,g=m,c=2,n=s
महागजम् महागज pos=n,g=m,c=2,n=s
मानयन्तो मानय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
भित्त्वा भिद् pos=vi
रसा रसा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s