Original

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ।खेदाच्चालयते शीर्षं भूमिकम्पस्तधा भवेत् ॥ १४ ॥

Segmented

यदा पर्वणि काकुत्स्थ विश्रम-अर्थम् महागजः

Analysis

Word Lemma Parse
यदा यदा pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
विश्रम विश्रम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महागजः महागज pos=n,g=m,c=1,n=s