Original

खन्यमाने ततस्तस्मिन्ददृशुः पर्वतोपमम् ।दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १२ ॥

Segmented

खन्यमाने ततस् तस्मिन् ददृशुः पर्वत-उपमम् दिशागजम् विरूपाक्षम् धारयन्तम् मही-तलम्

Analysis

Word Lemma Parse
खन्यमाने खन् pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
दिशागजम् दिशागज pos=n,g=m,c=2,n=s
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
धारयन्तम् धारय् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s