Original

भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ।अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ॥ १० ॥

Segmented

भूयः खनत भद्रम् वो निर्भिद्य वसुधा-तलम् अश्व-हर्तारम् आसाद्य कृतार्थाः च निवर्तथ

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
खनत खन् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
निर्भिद्य निर्भिद् pos=vi
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
अश्व अश्व pos=n,comp=y
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
pos=i
निवर्तथ निवृत् pos=v,p=2,n=p,l=lat