Original

अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥ ९ ॥

Segmented

अयम् पर्वणि वेगेन यज्ञिय-अश्वः ऽपनीयते हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
यज्ञिय यज्ञिय pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
ऽपनीयते अपनी pos=v,p=3,n=s,l=lat
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
हयः हय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उपनीयताम् उपनी pos=v,p=3,n=s,l=lot